Digital Dictionaries of South Asia
Combined Sanskrit Dictionary Search
Search for headword: अर्घः
1 result Highlight Devanagari and press "t" to transliterate.
   1) अर्घः arghaḥ from Apte: The practical Sanskrit-English dictionary (p. 221)

अर्घः arghaḥ [अर्घ्-घञ्] 1 Price, value; कुर्युरर्घं यथापण्यम् Ms.8.398; Y.2.251; कुत्स्याः स्युः कुपरीक्षका हि मणयो यैरर्घतः पातिताः Bh.2.15 reduced in their true value, depreciated; so अनर्घ priceless; महार्घ very costly. -2 A material of worship, respectful offering or oblation to gods or venerable men, consisting of rice, Dūrvā grass &c. with or without water; दूर्वासर्षपपुष्पाणां दत्त्वार्घं पूर्णमञ्जलिम् Y.1.290; कुटजकुसुमैः कल्पितार्घाय तस्मै Me.4; (the ingredients of this offering are :-- आपः क्षीरं कुशाग्रं च दधि सर्पिः सतण्डुलम् । यवः सिद्धार्थकश्चैव अष्टाङ्गेऽर्घः प्रकीर्तितः ॥ -तन्त्रम् cf. also रक्तबिल्वाक्षतैः पुष्पैर्दधिदूर्वाङ्कुशैस्तिलैः । सामान्यः सर्वदेवानामर्घोऽयं परिकीर्तितः ॥ -देवीपुराणम् and आपः क्षीरं कुशाग्राणि घृतं मधु तथा दधि । रक्तानि करवीराणि तथा रक्तं च चन्दनम् । अष्टाङ्ग एष ह्यर्धो वै भानवे परिकीर्तितः ॥ -काशीखण्डः cf. also अर्घः पूजाविधौ मूल्ये... Nm. see अर्घ्य below. -Comp. -अपचयः The diminution of price. -अर्ह a. worthy of a respectful offering. -ईश्वरः Śiva. -दानम् presentation of a respectful offering. -बलाबलम् rate of price, proper price, the cheapness or dearness of articles, fall or rise in prices; गन्धानां च रसानां च विद्यादर्घबलाबलम् Ms.9.329. (cf. अर्घस्य ह्रासं वृद्धिं वा ... Y.2.249.) -सख्यानम्, -संस्थापनम् fixing the price of commodities, appraising, assizes of goods; कुर्वित चैषां (वणिजां) प्रत्यक्षमर्घसंस्थापनं नृपः Ms.8.402.