Digital Dictionaries of South Asia
Revised and Enlarged Edition of Prin. V. S. Apte's  The Practical Sanskrit-English Dictionary.
  
   किम् kim pron. a. (nom. sing. कः m., का f., किम् n.) 1 Who, what, which used interrogatively); प्रजासु कः केन पथा प्रयातीत्यशेषतो वेदितुमस्ति शक्तिः Ś.6.26; करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् R.8.67; का खल्वनेन प्रार्थ्यमानात्मना विकत्थते V.2; कः कोऽत्र भोः. कः कौ के कं कौ कान् हसति च हसतो हसन्ति हरणाक्ष्यः Udb. The pronoun is often used to imply 'power or authority to do a thing'; i. e. के आवां परित्रातुं दुष्यन्तमाक्रन्द Ś.1; 'who are we &c.', i. e. what power have we &c.; नृपसद्मनि नाम के वयम् Bh.3.27; who are we, i. e. what position have we &c. Sometimes किम् means 'long' as applied to time especially in combination with खलु or अपि or इव; का खलु वेला पत्रभवत्याः प्राप्तायाः Ve.1; 'what a time' i. e. a long time has elapsed, &c.; so कोऽपि कालस्तस्या आगत्य गतायाः Ratn 3; or क इव कालः Māl.3. -2 The neuter (किम्) is frequently used with instr. of nouns in the sense of 'what is the use of'; किं स्वामिचेष्टानिरूपणेन H.1; लोभश्चेदगुणेन किम् &c. Bh.2.55; किं तया दृष्ट्या Ś.3; किं कुलेनोपदिष्टेन शीलमेवात्र कारणम् Mk.9.7. अपि, चित्, चन, चिदपि or स्वित् are often added to किम् to give it an indefinite sense; विवेश कश्चिज्जटिलस्तपोवनम् Ku.5.30. a certain ascetic; दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ Śi.16.1; कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः Me.1. &c.; काऽपि तत एवागतवती Māl.1; a certain lady; कस्याऽपि कोऽपिति निवेदितं च 1.33; किमपि, किमपि ... जल्पतोरक्रमेण U.1.27; कस्मिंश्चिदपि महाभागधेयजन्मनि मन्मथ- विकारमुपलक्षितवानस्मि Māl.1; किमपि, किंचित् 'a little', वस्तु- सिद्धिर्विचारेण न किंचित् कर्मकोटिभिः Vivekachūdamaṇi; 'somewhat' Y.2.116; U.6.35. किमपि also means 'indeseribable'; see अपि. इव is sometimes added to किम् in the sense of 'possibly', 'I should like to know'; (mostly adding force and elegance to the period); विना सीतादेव्या किमिव हि न दुःखं रघुपतेः U.6.30; किमिच हि मधुराणां मण्डनं नाकृतीनाम् Ś.1.20; see इव also. -ind. 1 A particle of interrogation; जातिमात्रेण किं कश्चिद्धन्यते पूज्यते क्वचित् H.1.55 'is any one killed or worshipped' &c.; ततः किम् what then. -2 A particle meaning 'why', 'wherefore'; किमकारणमेव दर्शनं बिलपन्त्यै रतये न दीयते Ku.4.7. -3 Whether (its correlatives in the sense of 'or' being किं, उत, उताहो, आहोस्वित्, वा, किंवा, अथवा; see these words). -Comp. -अपि ind. 1 to some extent, somewhat, to a considerable extent. -2 inexpressibly, indescribably (as to quality, quantity, nature &c.). -3 very much, by far; किमपि कमनीयं वपुरिदम् Ś.3; किमपि भीषणम्, किमपि करालम् &c. -अर्थ a. having what motive or aim; किमर्थोयं यत्नः. -अर्थम् ind. why, wherefore. -आख्य a. having what name; किमाख्यस्य राजर्षेः सा पत्नी. Ś.7. -इति ind. why, indeed, why to be sure, for what purpose (emphasizing the question); तत्किमित्युदासते भरताः Māl.1; किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् Ku.5.44. -, -उत 1 whether-or (showing doubt or uncertainty); किमु विषविसर्पः किमु मदः U.1.35; Amaru.12. -2 why (indeed) कं च ते परमं कामं करोमि किमु हर्षितः Rām.1.18.52. प्रियसुहृ- त्सार्थः किमु त्यज्यते. -3 how much more, how much less; यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता । एकैकम यनर्थाय किमु यत्र चतुष्टयम् ॥ .II Pr.11; सर्वाविनयानामेकैकमप्येषामायतनं किमुत समवायः K.103; R.14.35; Ku.7.65. -कथिका f. A doubt or hesitation; यत्र कर्मणि क्रियमाणे किंकथिका न भवति तत्कर्तव्यम् । यत्र तु हृदयं न तुष्यति तद्वर्जनीयम् ॥ Medhātithi's gloss on Ms.4.161. -करः a servant, slave; अवेहि मां किंकरमष्टमूर्तेः R.2.35. (-रा) a female servant. (-री) the wife of a servant. -कर्तव्यता, -कार्यता any situation in which one asks oneself what should be done; यथा किंकार्यतामूढा वयस्यास्तस्य जज्ञिरे Ks.10.101. किंकर्तव्यतामूढः 'being at a loss or perplexed what to do'. -कारण a. having what reason or cause, -किल ind. what a pity (expressing displeasure or dissatisfaction न संभावयामि न मर्षयामि तत्रभवान् किंकिल वृषलं याजयिष्यति Kāshika on P.III.3.146. -कृते ind. what for ? कामस्य किंकृते पुष्पकार्मुकारोपणग्रहः Ks.71.79. -क्षण a. one who says 'what is a moment', a lazy fellow who does not value moments; H.2.89. -गोत्र a. belonging to what family; किंगोत्रो नु सोम्यासि Ch. Up.4.4.4. - ind. moreover, and again, further. -चन ind. to a certain degree, a little; -चित् ind. to a certain degree, somewhat, a little; किंचिदुत्क्रान्तशैशवौ R.15.33, 2.46,12.21. ˚ज्ञ a. 'knowing little', a smatterer. ˚कर a. doing something useful. ˚कालः sometime, a little time. ˚प्राण a. having a little life. ˚मात्र a. only a little. -छन्दस् a. conversant with which Veda. -स्तनुः a species of spider. -तर्हि ind. how then, but, however. -तु ind. but, yet, however, nevertheless; अवैमि चैनामनघेति किंतु लोकापवादो बलवान्मतो मे R.14.43,1.65. -तुघ्नः one of the eleven periods called Karaṇa. -दवः an inferior god, demigod; किंदेवाः किन्नराः नागाः किम्पुरुषादयः Bhāg.11.14.6. -देवत a. having what deity. -नामधेय, -नामन् a. having what name. -निमित्त a. having what cause or reason, for what purpose. -निमित्तम् ind. why, wherefore, -नु ind. 1 whether; किं नु मे मरणं श्रेयो परित्यागो जनस्य वा Nala.10.10. -2 much more, much less; अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते Bg.1.35. -3 what indeed; किं नु मे राज्येनार्थः -4 but, however; किं नु चित्तं मनुष्याणामनित्यमिति मे मतम् Rām.2.4.27. -नु खलु ind. 1 how possibly, how is it that, why indeed, why to be sure; किं नु खलु गीतार्थमाकर्ण्य इष्टजनविरहा- दृतेऽपि बलवदुत्कण्ठितोऽस्मि Ś.5. -2 may it be that; किं नु खलु यथा वयमस्यामेवमियमप्यस्मान् प्रति स्यात् Ś.1. -पच, -पचान a. miserly, niggardly. -पराक्रम a. of what power or energy. -पाक a. not mature, ignorant, stupid. -कः a. medical plant, Strychnos nux vomica (Mar. कुचला); न लुब्धो बुध्यते दोषान्किंपाकमिव भक्षयन् Rām.2.66.6. -पुनर् ind. how much more, how much less; स्वयं रोपितेषु तरुषूत्पद्यते स्नेहः किं पुनरङ्गसंभवेष्वपत्येषु K.291; Me.3.17; Ve.3. -पुरुषः an inferior man, Bhāg.11.14.6. -प्रकारम् ind. in what manner. -प्रभाव a. possessing what power. -भूत a. of what sort of nature. -रूप a. of what form or shape. -वदन्ति, -न्ती f. rumour, report; स किंवदन्तीं वदतां पुरोगः (पप्रच्छ) R.14.31. मत्संबन्धात्कश्मला किंवदन्ती U.1.42; U.1.4. -वराटकः an extravagant man. -वा ind. 1 a particle of interrogation; किं वा शकुन्तलेत्यस्य मातुराख्या Ś.7. -2 or (corr. of किं 'whether'); राजपुत्रि सुप्ता किं वा जागर्षि Pt.1; तत्किं मारयामि किं वा विषं प्रयच्छामि किं वा पशुधर्मेण व्यापादयामि ibid.; Ś. Til.7. -विद a. knowing what. -व्यापार a. following what occupation. -शील a. of what habits, -स्वित् ind. whether, how; अद्रेः शृङ्गं हरति पवनः किंस्विदित्युन्मुखीभिः Me.14.
   किंबरः kimbaraḥ A crocodile, a shark; Māna.18.311.
   किमीय kimīya a. Whose, belonging to whom or what.