Digital Dictionaries of South Asia
Revised and Enlarged Edition of Prin. V. S. Apte's  The Practical Sanskrit-English Dictionary.
  
   कियत् kiyat a. [cf. किमिदंभ्यां वो घः P.V.2.40] (Nom. sing. कियान् m., कियती f., कियत् n.) 1 How great, how far, how much, how many, of what extent of qualities (having an interrogative force); कियान्कालस्तवैवं स्थितस्य संजातः Pt.5; N.1.130; अयं भूतावासो विमृश कियतीं याति न दशाम् Śānti.1.25; ज्ञास्यसि कियद्भुजो मे रक्षति Ś.1.13; कियदवशिष्टं रजन्याः Ś.4; गन्तव्यमस्ति कियदित्यसकृद् ब्रुवाणा S. D. -2 Of what consideration, i. e. of no account, worthless; राजेति कियती मात्रा Pt.1.40.; मातः कियन्तोऽरयः Ve.5.9. -3 Some, a little; a small number, a few (having an indefinite force); निजहृदि विकसन्तः सन्ति सन्तः कियन्तः Bh.2.78; त्वदभिसरणरभसेन वलन्ती पतति पदानि कियन्ति चलन्ती Gīt.6. -Comp. -एतद् of what importance is this to; कियदेतद्धनं पुंसः Ks.3.49. -एतिका effort, vigorous and persevering exertion. -कालम् ind. 1 how long. -2 some little time. -चिरम् ind. how long; कियच्चिरं श्राम्यसि गौरि Ku.5.50. -दूरम् ind. 1 how far, how distant, how long; कियद्दूरे स जलाशयः Pt.1; N.1.137. -2 for a short time, a little way. -मात्रः a trifle, small matter; कियन्मात्रे कृतोऽनेन संरम्भोऽयं कियानिति Ks.65.139.
   कियाहः kiyāhaḥ A horse of a red or bay colour.
   किरः kiraḥ A hog.
   किरकः kirakaḥ 1 A scribe. -2 A pig.
   किरणः kiraṇaḥ [कृ-क्यु Uṇ.2.81] 1 A ray or beam of light, a ray (of the sun, moon or any shining substance); रविकिरणसहिष्णु Ś.2.4; एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः Ku.1.3; Śānti.4.6; R.5.74; Śi.4.58; ˚मय radiant, brilliant. -2 A small particle of dust. -3 The sun. -Comp. -पतिः, -मालिन् m. the sun.
   किराटः kirāṭaḥ A merchant; पणयिष्यन्ति वै क्षुद्राः किराटाः कूटकारिणः Bhāg.12.3.35.
   किरातः kirātaḥ [किरं पर्यन्तभूमिं अतति गच्छतीति किरातः] 1 N. of a degraded mountain tribe who live by hunting, a mountaineer; वैयाकरणकिरातादपशब्दमृगाः क्व यान्तु संत्रस्ताः । यदि नटगणकचिकित्सकवैतालिकवदनकन्दरा न स्युः ॥ Subhāṣ.; Pt.1.17; पर्यन्ताश्रयिभिर्निजस्य सदृशं नाम्नः किरातैः कृतम् Ratn.2.3; Ku.1.6,15. जवार इति यद्राज्यं किरातानां पुरातनम् Parṇāl 1.39. -2 A savage, barbarian. -3 A dwarf. -4 A groom, a horseman. -5 N. of Śiva in the disguise of a Kirāta. -6 A species of fish; किरातो लुब्धके देववाहिनीमत्स्यभेदयोः Nm. -7 N. of a medicinal herb (Mar. किराईत, चिराईत, भूनिंब) -ताः (pl.) N. of a country. -Comp. -अर्जुनीयम् N. of a poem by Bhāravi (in which the combat of Arjuna with Śiva in the form of a Kirāta or mountaineer is poetically described.) -आशिन् m. an epithet of Garuḍa. -तिक्तः N. of a medicinal herb (Mar. किराईत, चिराईत).
   किरातकः kirātakam, किरातिकः kirātikaḥ 1 The bitter gentianaceae (Mar. चिराईत). -2 A man of the Kirāta tribe.
   किरातिः kirātiḥ f. 1 The Ganges. -2 An epithet of Durgā.
   किरातिनी kirātinī f. N. of a plant (जटामांसी).
   किराती kirātī 1 A female Kirāta, a woman of the Kirāta tribe. -2 A woman who carries a fly-flap or chowri; नौसंश्रयः पार्श्वगतां किरातीमुपात्तबालव्यजनां बभाषे R.16.57. -3 A bawd, a procuress. -4 Pārvatī in the disguise of a Kirātī. -5 The celestial Gaṅgā.
   किरिः kiriḥ [किरति भूमिम्, कॄ-इक्] 1 A hog, boar. -2 A cloud.
   किरिटिः kiriṭiḥ The fruit of the marshy date tree.
   किरीटः kirīṭam, किरीटम् kirīṭam [कॄ-किटन्; Uṇ.4.184] 1 A diadem, crown, crest, tiara; किरीटबद्धाञ्जलयः Ku.7.92. -2 A trader. See किराट. -Comp. -धारिन् m. a king. -मालिन् m. an epithet of Arjuna.
   किरीटिन् kirīṭin a. [किरीट-इनि] Wearing a crown or diadem; Bg.11.17, किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव 46; Pt.3. (-m.) N. of Arjuna; एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी Bg.11.35. (Mb. thus accounts for the name:-- पुरा शक्रेण मे बद्धं युध्यतो दानवर्षभैः । किरीटं मूर्ध्नि सूर्याभं तेनाहुर्मां किरीटिनम् ॥) -2 N. of Indra; Mb.1.34.6.
   किर्मिः kirmim, किर्मी kirmī f. 1 A hall, building. -2 An image of gold or iron. -3 The Palāśa tree.
   किर्मीर kirmīra a. Variegated, spotted. कान्तिभिः सकलं योम तदा किर्मीरतां दधौ Śiva. B.24.56. -रः 1 N. of a Rākṣasa slain by Bhīma; Mb.3. Ve.6. -2 The variegated colour. -3 The orange tree. -Comp. -जित्, -निषूदनः, -सूदनः epithets of Bhīma. -त्वच् The orange tree.
   किर्मीरित kirmīrita a. 1 Variegated, spotted. शर्मोर्मिकिर्मीरितधर्म- लिप्सुः N.6.97. -2 Mingled with; तत्रास्मि पत्युर्वरिवस्ययेह शर्मोर्मिकिर्मीरितधर्मलिप्सुः Hch.6.97; cf. also क्षुत्क्षामार्भक- संभ्रमोक्तिनिगडैः किर्मीरिताः ... Sūktisundara 5.1.
   किर्याणी kiryāṇī A wild hog.
   किल् kil I. 6. P. (किलति, किलित) 1 To be or become white. -2 To freeze. -3 To play, sport. -II. 10 P. 1 To urge, instigate. -2 To throw, cast, send.
   किलः kilaḥ 1 Play, trifling. -Comp. -किञ्चितम् amorous agitation, weeping, laughing, being angry &c. in the society of a lover; त्वयि वीर विराजते परं दमयन्तीकिलकिञ्चितं किल N.2.44. जानानाभिरलं लीला-किल-किंचित-विभ्रमान् । Bk.8.47. The नाट्यशास्त्र refers to it in the following context विलासलीलाः किलकिंचितानि विव्वोक-मोट्टायित-विभ्रमाणि । विच्छित्त- माकुट्टिमितेक्षितानि योज्यानि तज्ज्ञैः सुकुमारनृत्ते ॥ (cf. also क्रोधाश्रुहर्ष- भीत्यादेः संकरः किलकिञ्चितम्' इति आलङ्कारिकाः)
   किल kila ind. 1 Verily, indeed, assuredly, certainly; अर्हति किल कितव उपद्रवम् M.4; इदं किलाव्याजमनोहरं वपुः Ś.1. 18. -2 As they say, as is reported (showing report or tradition ऐतिह्य); बभूव योगी किल कार्तवीर्यः R.6.38,13. 51; जघान कंसं किल वासुदेवः Mbh. -3 A feigned action (अलीक); प्रसह्य सिंहः किल तां चकर्ष R.2.27; Mu.7.9; पयस्यगाधे किल जातसंभ्रमा Ki.8.48,11.2. -4 Hope, expectation or probability; पार्थः किल विजेष्यते कुरून् G. M. -5 Dissatisfaction, dislike; एवं किल केचिद्वदन्ति G. M. -6 Contempt; त्वं किल योत्स्यसे G. M. -7 Cause, reason (हेतु); (very rare) स किलैवमुक्तवान् G. M. 'for he said so'.